C 15-5 Aṣṭamīvratamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 15/5
Title: Aṣṭamīvratamāhātmya
Dimensions: 34.8 x 11.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 148
Remarks:
Reel No. C 15-5 Inventory No. 19723
Title Aṣṭamīvratamāhātmyakuśāvadāna
Remarks ascribed to the Divyāvadāna
Subject Bauddha Avadāna
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 34.8 x 11.5 cm
Folios 38
Lines per Folio 7–9
Foliation figures on the verso, in the upper left margin under the abbreviation vī. kū. and in the lower right margin under the word guruḥ
Place of Deposit Kaisher Library
Accession No. 148
Manuscript Features
The text is written in Buddhist Hybrid Sanskrit.
Excerpts
Beginning
❖ oṃ namo ratnatrayāya || ||
natvā guruṃ triratnaṃ ca kathayāmi samāsataḥ ||
aṣṭamīvratamāhātmyaṃ naipāle bhāṣitaṃ mahat ||
tad yathābhūt purābhijño jayaśrīsugarātmajaḥ ||
bodhimaṇḍavihāre sa vijahāra sasāṃdhikaḥ ||
tatra jineśvarīnāmabodhisatvāya prāvadat || (fol. 1r1–2)
End
mahārājā aśvaka yāvajjīvaṃ aṣṭamīvrataṃ kuru || etat dharmeṇa sarvvapāpavinirmukto bhavati || nānāupadravaśāntir bhavati dharmārthakāmamokṣaphalaṃ labhaṃti | tadyathā || vaśiṣṭanāmaṛṣīṇā śatajanmopavāśaṃ kṛtaṃ tadapi mokṣapadaṃ na prāptaṃ vīrakuśarājñā aṣṭamīvrataikeṇa mokṣaphalaṃ prāpto bhūt || || (fol. 38v1–2)
Colophon
iti śrīdivyāvadānodhṛta aṣṭamīvratamahātmyakuśāvadānaṃ samāptaṃḥ || || śubhaṃ bhūyāt || ye dharmmā hetu prabhāvā hetuṃ teṣāṃ tathāgata .. .. .. .. .. teṣāṃ ca yoni rudra mahāśravaṇaṃ || || || || || || || || || || || (fol. 38v3–4)
Microfilm Details
Reel No. C 15/5
Date of Filming 7-12-1975
Exposures 41
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 15v–16r and 29v–30r
Catalogued by RT
Date 29-07-2003
Bibliography