C 15-5 Aṣṭamīvratamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 15/5
Title: Aṣṭamīvratamāhātmya
Dimensions: 34.8 x 11.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 148
Remarks:


Reel No. C 15-5 Inventory No. 19723

Title Aṣṭamīvratamāhātmyakuśāvadāna

Remarks ascribed to the Divyāvadāna

Subject Bauddha Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.8 x 11.5 cm

Folios 38

Lines per Folio 7–9

Foliation figures on the verso, in the upper left margin under the abbreviation vī. kū. and in the lower right margin under the word guruḥ

Place of Deposit Kaisher Library

Accession No. 148

Manuscript Features

The text is written in Buddhist Hybrid Sanskrit.

Excerpts

Beginning

❖ oṃ namo ratnatrayāya || ||

natvā guruṃ triratnaṃ ca kathayāmi samāsataḥ ||

aṣṭamīvratamāhātmyaṃ naipāle bhāṣitaṃ mahat ||

tad yathābhūt purābhijño jayaśrīsugarātmajaḥ ||

bodhimaṇḍavihāre sa vijahāra sasāṃdhikaḥ ||

tatra jineśvarīnāmabodhisatvāya prāvadat || (fol. 1r1–2)

End

mahārājā aśvaka yāvajjīvaṃ aṣṭamīvrataṃ kuru || etat dharmeṇa sarvvapāpavinirmukto bhavati || nānāupadravaśāntir bhavati dharmārthakāmamokṣaphalaṃ labhaṃti | tadyathā || vaśiṣṭanāmaṛṣīṇā śatajanmopavāśaṃ kṛtaṃ tadapi mokṣapadaṃ na prāptaṃ vīrakuśarājñā aṣṭamīvrataikeṇa mokṣaphalaṃ prāpto bhūt || || (fol. 38v1–2)

Colophon

iti śrīdivyāvadānodhṛta aṣṭamīvratamahātmyakuśāvadānaṃ samāptaṃḥ || || śubhaṃ bhūyāt || ye dharmmā hetu prabhāvā hetuṃ teṣāṃ tathāgata .. .. .. .. .. teṣāṃ ca yoni rudra mahāśravaṇaṃ || || || || || || || || || || || (fol. 38v3–4)

Microfilm Details

Reel No. C 15/5

Date of Filming 7-12-1975

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 15v–16r and 29v–30r

Catalogued by RT

Date 29-07-2003

Bibliography